A 248-36 Śrīcakrapaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 248/36
Title: Śrīcakrapaddhati
Dimensions: 22.5 x 9 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6698
Remarks:
Reel No. A 248-36 Inventory No.: 68776
Title Śrīcakrapaddhati
Subject Tāntrik Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 22.5 x 9.0 cm
Folios 24
Lines per Folio 9
Foliation figures in lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/6698
Manuscript Features
fol. 9r9v, of second foliation is missing
available folios 14+10
Excerpts
«Beginning: »
śrīḥ ||
satyānaṇdaṃ guruṃ natvā svācārasya nirūpaṇaṃ ||
kāmānaṃdasya tanayaḥ pūrṇāndas tanoti tat || 1 ||
di(!)kṣiṇācārasyaiva nirūpaṇe karttavye adhikāriparatayā prasaṅgena vyavasthāṃ ca viśadayati || tatra trikūṭārahasye || sāmānyato ācāraṃ nirūpayati ||
śrībhairavovāca ||
athācāraṃ pravakṣyāmi sādhakasyeṣṭasiddhye ||
guhyaṃ paramaguhyaṃ ca maṃtrādapi maheśvari || 1 ||
anya maṃtrārcane śraddhām anyamantrasya bhāvanāṃ ||
manasāpi na kurvīta siddhihāniḥ prajāyate || 2 || (fol. 1v1–6)
śrīgurupādukāmantrasya ānaṃdabhairavaṛṣiḥ gāyatrīchaṃdaḥ śrīgurur devatā aiṃ bījaṃ hrīṃ śaktiḥ śrīṃ kīlakaṃ śrīguruprasādasiddhyarthe guru[[pādukā]]mantra jape viniyogaḥ iti saṃkalpya ānaṃdabhairavāya ṛṣaye namaḥ śirasi (exp. 18t fol.1v1–3 )
«End: »
vande tām aṣṭavargottha mahāsiddhyaṣṭakeśvarīṃ ||
kāmapūrṇajakārādya śrīpīṭhāntar nivāsinīṃ ||
caturājñākośabhūtāṃ naimi śrītripurām ahaṃ ||
iti dvādaśabhiḥ ślokais stavanaṃ sarvasiddhikṛt ||
devyāstvakhaṇḍarupāyās stavanaṃ paṭhyate ||
toyatattvamayīvyāptir iti samyak samīritaṃ |
asyā niphālanāc citte tat tattvaṃ svātmasātkṛtaṃ || (fol. 14r4–8)
dorbhikārmukapāśabāṇaṣuśṛṇīn bibhrāṇamindoḥ kalāṃ
nānā kalpavirājamānavapuṣaṃ kāmeśvaraṃ bhāvaye ||
iti dhyātvā ca pūrvavat mudrāḥ pradarśya mānasaiḥ saṃpūjya | oṃ hrīṃ karāīlahrīṃ hasakahalahrīṃ sakalahrīṃ namaḥ śivāya iti japet | puna ṛṣyādi vidhāya | guhyeti nivedayet || (exp. 26b,fol. 10v3–6)
«Colophon: »
iti tripurasundarīstotraṃ samāptaṃ || (fol. 14r8)
iti saṃkṣepaśrī … śrīkṛṣṇa jośī rāmanagaravāle (exp. 26b, fol. 10v6)
Microfilm Details
Reel No. A 248/36
Date of Filming not indicated
Exposures 27
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 01-03-2010
Bibliography