A 248-36 Śrīcakrapaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 248/36
Title: Śrīcakrapaddhati
Dimensions: 22.5 x 9 cm x 22 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 5/6698
Remarks:


Reel No. A 248-36 Inventory No.: 68776

Title Śrīcakrapaddhati

Subject Tāntrik Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 22.5 x 9.0 cm

Folios 24

Lines per Folio 9

Foliation figures in lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/6698

Manuscript Features

fol. 9r9v, of second foliation is missing

available folios 14+10

Excerpts

«Beginning: »

śrīḥ ||

satyānaṇdaṃ guruṃ natvā svācārasya nirūpaṇaṃ ||

kāmānaṃdasya tanayaḥ pūrṇāndas tanoti tat || 1 ||

di(!)kṣiṇācārasyaiva nirūpaṇe karttavye adhikāriparatayā prasaṅgena vyavasthāṃ ca viśadayati || tatra trikūṭārahasye || sāmānyato ācāraṃ nirūpayati ||

śrībhairavovāca ||

athācāraṃ pravakṣyāmi sādhakasyeṣṭasiddhye ||

guhyaṃ paramaguhyaṃ ca maṃtrādapi maheśvari || 1 ||

anya maṃtrārcane śraddhām anyamantrasya bhāvanāṃ ||

manasāpi na kurvīta siddhihāniḥ prajāyate || 2 || (fol. 1v1–6)

śrīgurupādukāmantrasya ānaṃdabhairavaṛṣiḥ gāyatrīchaṃdaḥ śrīgurur devatā aiṃ bījaṃ hrīṃ śaktiḥ śrīṃ kīlakaṃ śrīguruprasādasiddhyarthe guru[[pādukā]]mantra jape viniyogaḥ iti saṃkalpya ānaṃdabhairavāya ṛṣaye namaḥ śirasi (exp. 18t fol.1v1–3 )

«End: »

vande tām aṣṭavargottha mahāsiddhyaṣṭakeśvarīṃ ||

kāmapūrṇajakārādya śrīpīṭhāntar nivāsinīṃ ||

caturājñākośabhūtāṃ naimi śrītripurām ahaṃ ||

iti dvādaśabhiḥ ślokais stavanaṃ sarvasiddhikṛt ||

devyāstvakhaṇḍarupāyās stavanaṃ paṭhyate ||

toyatattvamayīvyāptir iti samyak samīritaṃ |

asyā niphālanāc citte tat tattvaṃ svātmasātkṛtaṃ || (fol. 14r4–8)

dorbhikārmukapāśabāṇaṣuśṛṇīn bibhrāṇamindoḥ kalāṃ

nānā kalpavirājamānavapuṣaṃ kāmeśvaraṃ bhāvaye ||

iti dhyātvā ca pūrvavat mudrāḥ pradarśya mānasaiḥ saṃpūjya | oṃ hrīṃ karāīlahrīṃ hasakahalahrīṃ sakalahrīṃ namaḥ śivāya iti japet | puna ṛṣyādi vidhāya | guhyeti nivedayet || (exp. 26b,fol. 10v3–6)

«Colophon: »

iti tripurasundarīstotraṃ samāptaṃ || (fol. 14r8)

iti saṃkṣepaśrī … śrīkṛṣṇa jośī rāmanagaravāle (exp. 26b, fol. 10v6)

Microfilm Details

Reel No. A 248/36

Date of Filming not indicated

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 01-03-2010

Bibliography